Declension table of ?aśvamedhīya

Deva

MasculineSingularDualPlural
Nominativeaśvamedhīyaḥ aśvamedhīyau aśvamedhīyāḥ
Vocativeaśvamedhīya aśvamedhīyau aśvamedhīyāḥ
Accusativeaśvamedhīyam aśvamedhīyau aśvamedhīyān
Instrumentalaśvamedhīyena aśvamedhīyābhyām aśvamedhīyaiḥ aśvamedhīyebhiḥ
Dativeaśvamedhīyāya aśvamedhīyābhyām aśvamedhīyebhyaḥ
Ablativeaśvamedhīyāt aśvamedhīyābhyām aśvamedhīyebhyaḥ
Genitiveaśvamedhīyasya aśvamedhīyayoḥ aśvamedhīyānām
Locativeaśvamedhīye aśvamedhīyayoḥ aśvamedhīyeṣu

Compound aśvamedhīya -

Adverb -aśvamedhīyam -aśvamedhīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria