Declension table of ?aśvamedhavat

Deva

NeuterSingularDualPlural
Nominativeaśvamedhavat aśvamedhavantī aśvamedhavatī aśvamedhavanti
Vocativeaśvamedhavat aśvamedhavantī aśvamedhavatī aśvamedhavanti
Accusativeaśvamedhavat aśvamedhavantī aśvamedhavatī aśvamedhavanti
Instrumentalaśvamedhavatā aśvamedhavadbhyām aśvamedhavadbhiḥ
Dativeaśvamedhavate aśvamedhavadbhyām aśvamedhavadbhyaḥ
Ablativeaśvamedhavataḥ aśvamedhavadbhyām aśvamedhavadbhyaḥ
Genitiveaśvamedhavataḥ aśvamedhavatoḥ aśvamedhavatām
Locativeaśvamedhavati aśvamedhavatoḥ aśvamedhavatsu

Adverb -aśvamedhavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria