Declension table of ?aśvamedhavat

Deva

MasculineSingularDualPlural
Nominativeaśvamedhavān aśvamedhavantau aśvamedhavantaḥ
Vocativeaśvamedhavan aśvamedhavantau aśvamedhavantaḥ
Accusativeaśvamedhavantam aśvamedhavantau aśvamedhavataḥ
Instrumentalaśvamedhavatā aśvamedhavadbhyām aśvamedhavadbhiḥ
Dativeaśvamedhavate aśvamedhavadbhyām aśvamedhavadbhyaḥ
Ablativeaśvamedhavataḥ aśvamedhavadbhyām aśvamedhavadbhyaḥ
Genitiveaśvamedhavataḥ aśvamedhavatoḥ aśvamedhavatām
Locativeaśvamedhavati aśvamedhavatoḥ aśvamedhavatsu

Compound aśvamedhavat -

Adverb -aśvamedhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria