Declension table of ?aśvamedhatva

Deva

NeuterSingularDualPlural
Nominativeaśvamedhatvam aśvamedhatve aśvamedhatvāni
Vocativeaśvamedhatva aśvamedhatve aśvamedhatvāni
Accusativeaśvamedhatvam aśvamedhatve aśvamedhatvāni
Instrumentalaśvamedhatvena aśvamedhatvābhyām aśvamedhatvaiḥ
Dativeaśvamedhatvāya aśvamedhatvābhyām aśvamedhatvebhyaḥ
Ablativeaśvamedhatvāt aśvamedhatvābhyām aśvamedhatvebhyaḥ
Genitiveaśvamedhatvasya aśvamedhatvayoḥ aśvamedhatvānām
Locativeaśvamedhatve aśvamedhatvayoḥ aśvamedhatveṣu

Compound aśvamedhatva -

Adverb -aśvamedhatvam -aśvamedhatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria