Declension table of ?aśvamedhakāṇḍa

Deva

NeuterSingularDualPlural
Nominativeaśvamedhakāṇḍam aśvamedhakāṇḍe aśvamedhakāṇḍāni
Vocativeaśvamedhakāṇḍa aśvamedhakāṇḍe aśvamedhakāṇḍāni
Accusativeaśvamedhakāṇḍam aśvamedhakāṇḍe aśvamedhakāṇḍāni
Instrumentalaśvamedhakāṇḍena aśvamedhakāṇḍābhyām aśvamedhakāṇḍaiḥ
Dativeaśvamedhakāṇḍāya aśvamedhakāṇḍābhyām aśvamedhakāṇḍebhyaḥ
Ablativeaśvamedhakāṇḍāt aśvamedhakāṇḍābhyām aśvamedhakāṇḍebhyaḥ
Genitiveaśvamedhakāṇḍasya aśvamedhakāṇḍayoḥ aśvamedhakāṇḍānām
Locativeaśvamedhakāṇḍe aśvamedhakāṇḍayoḥ aśvamedhakāṇḍeṣu

Compound aśvamedhakāṇḍa -

Adverb -aśvamedhakāṇḍam -aśvamedhakāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria