Declension table of ?aśvamedhaka

Deva

MasculineSingularDualPlural
Nominativeaśvamedhakaḥ aśvamedhakau aśvamedhakāḥ
Vocativeaśvamedhaka aśvamedhakau aśvamedhakāḥ
Accusativeaśvamedhakam aśvamedhakau aśvamedhakān
Instrumentalaśvamedhakena aśvamedhakābhyām aśvamedhakaiḥ aśvamedhakebhiḥ
Dativeaśvamedhakāya aśvamedhakābhyām aśvamedhakebhyaḥ
Ablativeaśvamedhakāt aśvamedhakābhyām aśvamedhakebhyaḥ
Genitiveaśvamedhakasya aśvamedhakayoḥ aśvamedhakānām
Locativeaśvamedhake aśvamedhakayoḥ aśvamedhakeṣu

Compound aśvamedhaka -

Adverb -aśvamedhakam -aśvamedhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria