Declension table of ?aśvamedhaja

Deva

MasculineSingularDualPlural
Nominativeaśvamedhajaḥ aśvamedhajau aśvamedhajāḥ
Vocativeaśvamedhaja aśvamedhajau aśvamedhajāḥ
Accusativeaśvamedhajam aśvamedhajau aśvamedhajān
Instrumentalaśvamedhajena aśvamedhajābhyām aśvamedhajaiḥ aśvamedhajebhiḥ
Dativeaśvamedhajāya aśvamedhajābhyām aśvamedhajebhyaḥ
Ablativeaśvamedhajāt aśvamedhajābhyām aśvamedhajebhyaḥ
Genitiveaśvamedhajasya aśvamedhajayoḥ aśvamedhajānām
Locativeaśvamedhaje aśvamedhajayoḥ aśvamedhajeṣu

Compound aśvamedhaja -

Adverb -aśvamedhajam -aśvamedhajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria