Declension table of ?aśvamedhadatta

Deva

MasculineSingularDualPlural
Nominativeaśvamedhadattaḥ aśvamedhadattau aśvamedhadattāḥ
Vocativeaśvamedhadatta aśvamedhadattau aśvamedhadattāḥ
Accusativeaśvamedhadattam aśvamedhadattau aśvamedhadattān
Instrumentalaśvamedhadattena aśvamedhadattābhyām aśvamedhadattaiḥ aśvamedhadattebhiḥ
Dativeaśvamedhadattāya aśvamedhadattābhyām aśvamedhadattebhyaḥ
Ablativeaśvamedhadattāt aśvamedhadattābhyām aśvamedhadattebhyaḥ
Genitiveaśvamedhadattasya aśvamedhadattayoḥ aśvamedhadattānām
Locativeaśvamedhadatte aśvamedhadattayoḥ aśvamedhadatteṣu

Compound aśvamedhadatta -

Adverb -aśvamedhadattam -aśvamedhadattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria