Declension table of ?aśvamandurā

Deva

FeminineSingularDualPlural
Nominativeaśvamandurā aśvamandure aśvamandurāḥ
Vocativeaśvamandure aśvamandure aśvamandurāḥ
Accusativeaśvamandurām aśvamandure aśvamandurāḥ
Instrumentalaśvamandurayā aśvamandurābhyām aśvamandurābhiḥ
Dativeaśvamandurāyai aśvamandurābhyām aśvamandurābhyaḥ
Ablativeaśvamandurāyāḥ aśvamandurābhyām aśvamandurābhyaḥ
Genitiveaśvamandurāyāḥ aśvamandurayoḥ aśvamandurāṇām
Locativeaśvamandurāyām aśvamandurayoḥ aśvamandurāsu

Adverb -aśvamanduram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria