Declension table of ?aśvamahiṣikā

Deva

FeminineSingularDualPlural
Nominativeaśvamahiṣikā aśvamahiṣike aśvamahiṣikāḥ
Vocativeaśvamahiṣike aśvamahiṣike aśvamahiṣikāḥ
Accusativeaśvamahiṣikām aśvamahiṣike aśvamahiṣikāḥ
Instrumentalaśvamahiṣikayā aśvamahiṣikābhyām aśvamahiṣikābhiḥ
Dativeaśvamahiṣikāyai aśvamahiṣikābhyām aśvamahiṣikābhyaḥ
Ablativeaśvamahiṣikāyāḥ aśvamahiṣikābhyām aśvamahiṣikābhyaḥ
Genitiveaśvamahiṣikāyāḥ aśvamahiṣikayoḥ aśvamahiṣikāṇām
Locativeaśvamahiṣikāyām aśvamahiṣikayoḥ aśvamahiṣikāsu

Adverb -aśvamahiṣikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria