Declension table of ?aśvamāla

Deva

MasculineSingularDualPlural
Nominativeaśvamālaḥ aśvamālau aśvamālāḥ
Vocativeaśvamāla aśvamālau aśvamālāḥ
Accusativeaśvamālam aśvamālau aśvamālān
Instrumentalaśvamālena aśvamālābhyām aśvamālaiḥ aśvamālebhiḥ
Dativeaśvamālāya aśvamālābhyām aśvamālebhyaḥ
Ablativeaśvamālāt aśvamālābhyām aśvamālebhyaḥ
Genitiveaśvamālasya aśvamālayoḥ aśvamālānām
Locativeaśvamāle aśvamālayoḥ aśvamāleṣu

Compound aśvamāla -

Adverb -aśvamālam -aśvamālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria