Declension table of ?aśvalavaṇa

Deva

NeuterSingularDualPlural
Nominativeaśvalavaṇam aśvalavaṇe aśvalavaṇāni
Vocativeaśvalavaṇa aśvalavaṇe aśvalavaṇāni
Accusativeaśvalavaṇam aśvalavaṇe aśvalavaṇāni
Instrumentalaśvalavaṇena aśvalavaṇābhyām aśvalavaṇaiḥ
Dativeaśvalavaṇāya aśvalavaṇābhyām aśvalavaṇebhyaḥ
Ablativeaśvalavaṇāt aśvalavaṇābhyām aśvalavaṇebhyaḥ
Genitiveaśvalavaṇasya aśvalavaṇayoḥ aśvalavaṇānām
Locativeaśvalavaṇe aśvalavaṇayoḥ aśvalavaṇeṣu

Compound aśvalavaṇa -

Adverb -aśvalavaṇam -aśvalavaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria