Declension table of ?aśvalalita

Deva

NeuterSingularDualPlural
Nominativeaśvalalitam aśvalalite aśvalalitāni
Vocativeaśvalalita aśvalalite aśvalalitāni
Accusativeaśvalalitam aśvalalite aśvalalitāni
Instrumentalaśvalalitena aśvalalitābhyām aśvalalitaiḥ
Dativeaśvalalitāya aśvalalitābhyām aśvalalitebhyaḥ
Ablativeaśvalalitāt aśvalalitābhyām aśvalalitebhyaḥ
Genitiveaśvalalitasya aśvalalitayoḥ aśvalalitānām
Locativeaśvalalite aśvalalitayoḥ aśvalaliteṣu

Compound aśvalalita -

Adverb -aśvalalitam -aśvalalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria