Declension table of ?aśvalālā

Deva

FeminineSingularDualPlural
Nominativeaśvalālā aśvalāle aśvalālāḥ
Vocativeaśvalāle aśvalāle aśvalālāḥ
Accusativeaśvalālām aśvalāle aśvalālāḥ
Instrumentalaśvalālayā aśvalālābhyām aśvalālābhiḥ
Dativeaśvalālāyai aśvalālābhyām aśvalālābhyaḥ
Ablativeaśvalālāyāḥ aśvalālābhyām aśvalālābhyaḥ
Genitiveaśvalālāyāḥ aśvalālayoḥ aśvalālānām
Locativeaśvalālāyām aśvalālayoḥ aśvalālāsu

Adverb -aśvalālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria