Declension table of ?aśvakuṭī

Deva

FeminineSingularDualPlural
Nominativeaśvakuṭī aśvakuṭyau aśvakuṭyaḥ
Vocativeaśvakuṭi aśvakuṭyau aśvakuṭyaḥ
Accusativeaśvakuṭīm aśvakuṭyau aśvakuṭīḥ
Instrumentalaśvakuṭyā aśvakuṭībhyām aśvakuṭībhiḥ
Dativeaśvakuṭyai aśvakuṭībhyām aśvakuṭībhyaḥ
Ablativeaśvakuṭyāḥ aśvakuṭībhyām aśvakuṭībhyaḥ
Genitiveaśvakuṭyāḥ aśvakuṭyoḥ aśvakuṭīnām
Locativeaśvakuṭyām aśvakuṭyoḥ aśvakuṭīṣu

Compound aśvakuṭi - aśvakuṭī -

Adverb -aśvakuṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria