Declension table of ?aśvakrāntā

Deva

FeminineSingularDualPlural
Nominativeaśvakrāntā aśvakrānte aśvakrāntāḥ
Vocativeaśvakrānte aśvakrānte aśvakrāntāḥ
Accusativeaśvakrāntām aśvakrānte aśvakrāntāḥ
Instrumentalaśvakrāntayā aśvakrāntābhyām aśvakrāntābhiḥ
Dativeaśvakrāntāyai aśvakrāntābhyām aśvakrāntābhyaḥ
Ablativeaśvakrāntāyāḥ aśvakrāntābhyām aśvakrāntābhyaḥ
Genitiveaśvakrāntāyāḥ aśvakrāntayoḥ aśvakrāntānām
Locativeaśvakrāntāyām aśvakrāntayoḥ aśvakrāntāsu

Adverb -aśvakrāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria