Declension table of ?aśvakrānta

Deva

NeuterSingularDualPlural
Nominativeaśvakrāntam aśvakrānte aśvakrāntāni
Vocativeaśvakrānta aśvakrānte aśvakrāntāni
Accusativeaśvakrāntam aśvakrānte aśvakrāntāni
Instrumentalaśvakrāntena aśvakrāntābhyām aśvakrāntaiḥ
Dativeaśvakrāntāya aśvakrāntābhyām aśvakrāntebhyaḥ
Ablativeaśvakrāntāt aśvakrāntābhyām aśvakrāntebhyaḥ
Genitiveaśvakrāntasya aśvakrāntayoḥ aśvakrāntānām
Locativeaśvakrānte aśvakrāntayoḥ aśvakrānteṣu

Compound aśvakrānta -

Adverb -aśvakrāntam -aśvakrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria