Declension table of aśvakovida

Deva

NeuterSingularDualPlural
Nominativeaśvakovidam aśvakovide aśvakovidāni
Vocativeaśvakovida aśvakovide aśvakovidāni
Accusativeaśvakovidam aśvakovide aśvakovidāni
Instrumentalaśvakovidena aśvakovidābhyām aśvakovidaiḥ
Dativeaśvakovidāya aśvakovidābhyām aśvakovidebhyaḥ
Ablativeaśvakovidāt aśvakovidābhyām aśvakovidebhyaḥ
Genitiveaśvakovidasya aśvakovidayoḥ aśvakovidānām
Locativeaśvakovide aśvakovidayoḥ aśvakovideṣu

Compound aśvakovida -

Adverb -aśvakovidam -aśvakovidāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria