Declension table of ?aśvakinī

Deva

FeminineSingularDualPlural
Nominativeaśvakinī aśvakinyau aśvakinyaḥ
Vocativeaśvakini aśvakinyau aśvakinyaḥ
Accusativeaśvakinīm aśvakinyau aśvakinīḥ
Instrumentalaśvakinyā aśvakinībhyām aśvakinībhiḥ
Dativeaśvakinyai aśvakinībhyām aśvakinībhyaḥ
Ablativeaśvakinyāḥ aśvakinībhyām aśvakinībhyaḥ
Genitiveaśvakinyāḥ aśvakinyoḥ aśvakinīnām
Locativeaśvakinyām aśvakinyoḥ aśvakinīṣu

Compound aśvakini - aśvakinī -

Adverb -aśvakini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria