Declension table of ?aśvakarṇaka

Deva

NeuterSingularDualPlural
Nominativeaśvakarṇakam aśvakarṇake aśvakarṇakāni
Vocativeaśvakarṇaka aśvakarṇake aśvakarṇakāni
Accusativeaśvakarṇakam aśvakarṇake aśvakarṇakāni
Instrumentalaśvakarṇakena aśvakarṇakābhyām aśvakarṇakaiḥ
Dativeaśvakarṇakāya aśvakarṇakābhyām aśvakarṇakebhyaḥ
Ablativeaśvakarṇakāt aśvakarṇakābhyām aśvakarṇakebhyaḥ
Genitiveaśvakarṇakasya aśvakarṇakayoḥ aśvakarṇakānām
Locativeaśvakarṇake aśvakarṇakayoḥ aśvakarṇakeṣu

Compound aśvakarṇaka -

Adverb -aśvakarṇakam -aśvakarṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria