Declension table of aśvakarṇa

Deva

NeuterSingularDualPlural
Nominativeaśvakarṇam aśvakarṇe aśvakarṇāni
Vocativeaśvakarṇa aśvakarṇe aśvakarṇāni
Accusativeaśvakarṇam aśvakarṇe aśvakarṇāni
Instrumentalaśvakarṇena aśvakarṇābhyām aśvakarṇaiḥ
Dativeaśvakarṇāya aśvakarṇābhyām aśvakarṇebhyaḥ
Ablativeaśvakarṇāt aśvakarṇābhyām aśvakarṇebhyaḥ
Genitiveaśvakarṇasya aśvakarṇayoḥ aśvakarṇānām
Locativeaśvakarṇe aśvakarṇayoḥ aśvakarṇeṣu

Compound aśvakarṇa -

Adverb -aśvakarṇam -aśvakarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria