Declension table of aśvakarṇa

Deva

MasculineSingularDualPlural
Nominativeaśvakarṇaḥ aśvakarṇau aśvakarṇāḥ
Vocativeaśvakarṇa aśvakarṇau aśvakarṇāḥ
Accusativeaśvakarṇam aśvakarṇau aśvakarṇān
Instrumentalaśvakarṇena aśvakarṇābhyām aśvakarṇaiḥ aśvakarṇebhiḥ
Dativeaśvakarṇāya aśvakarṇābhyām aśvakarṇebhyaḥ
Ablativeaśvakarṇāt aśvakarṇābhyām aśvakarṇebhyaḥ
Genitiveaśvakarṇasya aśvakarṇayoḥ aśvakarṇānām
Locativeaśvakarṇe aśvakarṇayoḥ aśvakarṇeṣu

Compound aśvakarṇa -

Adverb -aśvakarṇam -aśvakarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria