Declension table of ?aśvakandikā

Deva

FeminineSingularDualPlural
Nominativeaśvakandikā aśvakandike aśvakandikāḥ
Vocativeaśvakandike aśvakandike aśvakandikāḥ
Accusativeaśvakandikām aśvakandike aśvakandikāḥ
Instrumentalaśvakandikayā aśvakandikābhyām aśvakandikābhiḥ
Dativeaśvakandikāyai aśvakandikābhyām aśvakandikābhyaḥ
Ablativeaśvakandikāyāḥ aśvakandikābhyām aśvakandikābhyaḥ
Genitiveaśvakandikāyāḥ aśvakandikayoḥ aśvakandikānām
Locativeaśvakandikāyām aśvakandikayoḥ aśvakandikāsu

Adverb -aśvakandikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria