Declension table of aśvaka

Deva

MasculineSingularDualPlural
Nominativeaśvakaḥ aśvakau aśvakāḥ
Vocativeaśvaka aśvakau aśvakāḥ
Accusativeaśvakam aśvakau aśvakān
Instrumentalaśvakena aśvakābhyām aśvakaiḥ aśvakebhiḥ
Dativeaśvakāya aśvakābhyām aśvakebhyaḥ
Ablativeaśvakāt aśvakābhyām aśvakebhyaḥ
Genitiveaśvakasya aśvakayoḥ aśvakānām
Locativeaśvake aśvakayoḥ aśvakeṣu

Compound aśvaka -

Adverb -aśvakam -aśvakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria