Declension table of ?aśvakṣabha

Deva

NeuterSingularDualPlural
Nominativeaśvakṣabham aśvakṣabhe aśvakṣabhāṇi
Vocativeaśvakṣabha aśvakṣabhe aśvakṣabhāṇi
Accusativeaśvakṣabham aśvakṣabhe aśvakṣabhāṇi
Instrumentalaśvakṣabheṇa aśvakṣabhābhyām aśvakṣabhaiḥ
Dativeaśvakṣabhāya aśvakṣabhābhyām aśvakṣabhebhyaḥ
Ablativeaśvakṣabhāt aśvakṣabhābhyām aśvakṣabhebhyaḥ
Genitiveaśvakṣabhasya aśvakṣabhayoḥ aśvakṣabhāṇām
Locativeaśvakṣabhe aśvakṣabhayoḥ aśvakṣabheṣu

Compound aśvakṣabha -

Adverb -aśvakṣabham -aśvakṣabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria