Declension table of ?aśvajitā

Deva

FeminineSingularDualPlural
Nominativeaśvajitā aśvajite aśvajitāḥ
Vocativeaśvajite aśvajite aśvajitāḥ
Accusativeaśvajitām aśvajite aśvajitāḥ
Instrumentalaśvajitayā aśvajitābhyām aśvajitābhiḥ
Dativeaśvajitāyai aśvajitābhyām aśvajitābhyaḥ
Ablativeaśvajitāyāḥ aśvajitābhyām aśvajitābhyaḥ
Genitiveaśvajitāyāḥ aśvajitayoḥ aśvajitānām
Locativeaśvajitāyām aśvajitayoḥ aśvajitāsu

Adverb -aśvajitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria