Declension table of ?aśvajaghana

Deva

MasculineSingularDualPlural
Nominativeaśvajaghanaḥ aśvajaghanau aśvajaghanāḥ
Vocativeaśvajaghana aśvajaghanau aśvajaghanāḥ
Accusativeaśvajaghanam aśvajaghanau aśvajaghanān
Instrumentalaśvajaghanena aśvajaghanābhyām aśvajaghanaiḥ aśvajaghanebhiḥ
Dativeaśvajaghanāya aśvajaghanābhyām aśvajaghanebhyaḥ
Ablativeaśvajaghanāt aśvajaghanābhyām aśvajaghanebhyaḥ
Genitiveaśvajaghanasya aśvajaghanayoḥ aśvajaghanānām
Locativeaśvajaghane aśvajaghanayoḥ aśvajaghaneṣu

Compound aśvajaghana -

Adverb -aśvajaghanam -aśvajaghanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria