Declension table of ?aśvaikaviṃśā

Deva

FeminineSingularDualPlural
Nominativeaśvaikaviṃśā aśvaikaviṃśe aśvaikaviṃśāḥ
Vocativeaśvaikaviṃśe aśvaikaviṃśe aśvaikaviṃśāḥ
Accusativeaśvaikaviṃśām aśvaikaviṃśe aśvaikaviṃśāḥ
Instrumentalaśvaikaviṃśayā aśvaikaviṃśābhyām aśvaikaviṃśābhiḥ
Dativeaśvaikaviṃśāyai aśvaikaviṃśābhyām aśvaikaviṃśābhyaḥ
Ablativeaśvaikaviṃśāyāḥ aśvaikaviṃśābhyām aśvaikaviṃśābhyaḥ
Genitiveaśvaikaviṃśāyāḥ aśvaikaviṃśayoḥ aśvaikaviṃśānām
Locativeaśvaikaviṃśāyām aśvaikaviṃśayoḥ aśvaikaviṃśāsu

Adverb -aśvaikaviṃśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria