Declension table of ?aśvaikaviṃśa

Deva

MasculineSingularDualPlural
Nominativeaśvaikaviṃśaḥ aśvaikaviṃśau aśvaikaviṃśāḥ
Vocativeaśvaikaviṃśa aśvaikaviṃśau aśvaikaviṃśāḥ
Accusativeaśvaikaviṃśam aśvaikaviṃśau aśvaikaviṃśān
Instrumentalaśvaikaviṃśena aśvaikaviṃśābhyām aśvaikaviṃśaiḥ aśvaikaviṃśebhiḥ
Dativeaśvaikaviṃśāya aśvaikaviṃśābhyām aśvaikaviṃśebhyaḥ
Ablativeaśvaikaviṃśāt aśvaikaviṃśābhyām aśvaikaviṃśebhyaḥ
Genitiveaśvaikaviṃśasya aśvaikaviṃśayoḥ aśvaikaviṃśānām
Locativeaśvaikaviṃśe aśvaikaviṃśayoḥ aśvaikaviṃśeṣu

Compound aśvaikaviṃśa -

Adverb -aśvaikaviṃśam -aśvaikaviṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria