Declension table of ?aśvahaya

Deva

NeuterSingularDualPlural
Nominativeaśvahayam aśvahaye aśvahayāni
Vocativeaśvahaya aśvahaye aśvahayāni
Accusativeaśvahayam aśvahaye aśvahayāni
Instrumentalaśvahayena aśvahayābhyām aśvahayaiḥ
Dativeaśvahayāya aśvahayābhyām aśvahayebhyaḥ
Ablativeaśvahayāt aśvahayābhyām aśvahayebhyaḥ
Genitiveaśvahayasya aśvahayayoḥ aśvahayānām
Locativeaśvahaye aśvahayayoḥ aśvahayeṣu

Compound aśvahaya -

Adverb -aśvahayam -aśvahayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria