Declension table of ?aśvahaya

Deva

MasculineSingularDualPlural
Nominativeaśvahayaḥ aśvahayau aśvahayāḥ
Vocativeaśvahaya aśvahayau aśvahayāḥ
Accusativeaśvahayam aśvahayau aśvahayān
Instrumentalaśvahayena aśvahayābhyām aśvahayaiḥ aśvahayebhiḥ
Dativeaśvahayāya aśvahayābhyām aśvahayebhyaḥ
Ablativeaśvahayāt aśvahayābhyām aśvahayebhyaḥ
Genitiveaśvahayasya aśvahayayoḥ aśvahayānām
Locativeaśvahaye aśvahayayoḥ aśvahayeṣu

Compound aśvahaya -

Adverb -aśvahayam -aśvahayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria