Declension table of ?aśvahavis

Deva

NeuterSingularDualPlural
Nominativeaśvahaviḥ aśvahaviṣī aśvahavīṃṣi
Vocativeaśvahaviḥ aśvahaviṣī aśvahavīṃṣi
Accusativeaśvahaviḥ aśvahaviṣī aśvahavīṃṣi
Instrumentalaśvahaviṣā aśvahavirbhyām aśvahavirbhiḥ
Dativeaśvahaviṣe aśvahavirbhyām aśvahavirbhyaḥ
Ablativeaśvahaviṣaḥ aśvahavirbhyām aśvahavirbhyaḥ
Genitiveaśvahaviṣaḥ aśvahaviṣoḥ aśvahaviṣām
Locativeaśvahaviṣi aśvahaviṣoḥ aśvahaviḥṣu

Compound aśvahavis -

Adverb -aśvahavis

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria