Declension table of ?aśvahantṛ

Deva

MasculineSingularDualPlural
Nominativeaśvahantā aśvahantārau aśvahantāraḥ
Vocativeaśvahantaḥ aśvahantārau aśvahantāraḥ
Accusativeaśvahantāram aśvahantārau aśvahantṝn
Instrumentalaśvahantrā aśvahantṛbhyām aśvahantṛbhiḥ
Dativeaśvahantre aśvahantṛbhyām aśvahantṛbhyaḥ
Ablativeaśvahantuḥ aśvahantṛbhyām aśvahantṛbhyaḥ
Genitiveaśvahantuḥ aśvahantroḥ aśvahantṝṇām
Locativeaśvahantari aśvahantroḥ aśvahantṛṣu

Compound aśvahantṛ -

Adverb -aśvahantṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria