Declension table of ?aśvahāraka

Deva

MasculineSingularDualPlural
Nominativeaśvahārakaḥ aśvahārakau aśvahārakāḥ
Vocativeaśvahāraka aśvahārakau aśvahārakāḥ
Accusativeaśvahārakam aśvahārakau aśvahārakān
Instrumentalaśvahārakeṇa aśvahārakābhyām aśvahārakaiḥ aśvahārakebhiḥ
Dativeaśvahārakāya aśvahārakābhyām aśvahārakebhyaḥ
Ablativeaśvahārakāt aśvahārakābhyām aśvahārakebhyaḥ
Genitiveaśvahārakasya aśvahārakayoḥ aśvahārakāṇām
Locativeaśvahārake aśvahārakayoḥ aśvahārakeṣu

Compound aśvahāraka -

Adverb -aśvahārakam -aśvahārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria