Declension table of aśvahṛdaya

Deva

NeuterSingularDualPlural
Nominativeaśvahṛdayam aśvahṛdaye aśvahṛdayāni
Vocativeaśvahṛdaya aśvahṛdaye aśvahṛdayāni
Accusativeaśvahṛdayam aśvahṛdaye aśvahṛdayāni
Instrumentalaśvahṛdayena aśvahṛdayābhyām aśvahṛdayaiḥ
Dativeaśvahṛdayāya aśvahṛdayābhyām aśvahṛdayebhyaḥ
Ablativeaśvahṛdayāt aśvahṛdayābhyām aśvahṛdayebhyaḥ
Genitiveaśvahṛdayasya aśvahṛdayayoḥ aśvahṛdayānām
Locativeaśvahṛdaye aśvahṛdayayoḥ aśvahṛdayeṣu

Compound aśvahṛdaya -

Adverb -aśvahṛdayam -aśvahṛdayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria