Declension table of ?aśvagupta

Deva

MasculineSingularDualPlural
Nominativeaśvaguptaḥ aśvaguptau aśvaguptāḥ
Vocativeaśvagupta aśvaguptau aśvaguptāḥ
Accusativeaśvaguptam aśvaguptau aśvaguptān
Instrumentalaśvaguptena aśvaguptābhyām aśvaguptaiḥ aśvaguptebhiḥ
Dativeaśvaguptāya aśvaguptābhyām aśvaguptebhyaḥ
Ablativeaśvaguptāt aśvaguptābhyām aśvaguptebhyaḥ
Genitiveaśvaguptasya aśvaguptayoḥ aśvaguptānām
Locativeaśvagupte aśvaguptayoḥ aśvagupteṣu

Compound aśvagupta -

Adverb -aśvaguptam -aśvaguptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria