Declension table of aśvagopa

Deva

MasculineSingularDualPlural
Nominativeaśvagopaḥ aśvagopau aśvagopāḥ
Vocativeaśvagopa aśvagopau aśvagopāḥ
Accusativeaśvagopam aśvagopau aśvagopān
Instrumentalaśvagopena aśvagopābhyām aśvagopaiḥ aśvagopebhiḥ
Dativeaśvagopāya aśvagopābhyām aśvagopebhyaḥ
Ablativeaśvagopāt aśvagopābhyām aśvagopebhyaḥ
Genitiveaśvagopasya aśvagopayoḥ aśvagopānām
Locativeaśvagope aśvagopayoḥ aśvagopeṣu

Compound aśvagopa -

Adverb -aśvagopam -aśvagopāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria