Declension table of ?aśvagoṣṭha

Deva

NeuterSingularDualPlural
Nominativeaśvagoṣṭham aśvagoṣṭhe aśvagoṣṭhāni
Vocativeaśvagoṣṭha aśvagoṣṭhe aśvagoṣṭhāni
Accusativeaśvagoṣṭham aśvagoṣṭhe aśvagoṣṭhāni
Instrumentalaśvagoṣṭhena aśvagoṣṭhābhyām aśvagoṣṭhaiḥ
Dativeaśvagoṣṭhāya aśvagoṣṭhābhyām aśvagoṣṭhebhyaḥ
Ablativeaśvagoṣṭhāt aśvagoṣṭhābhyām aśvagoṣṭhebhyaḥ
Genitiveaśvagoṣṭhasya aśvagoṣṭhayoḥ aśvagoṣṭhānām
Locativeaśvagoṣṭhe aśvagoṣṭhayoḥ aśvagoṣṭheṣu

Compound aśvagoṣṭha -

Adverb -aśvagoṣṭham -aśvagoṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria