Declension table of aśvaghoṣa

Deva

MasculineSingularDualPlural
Nominativeaśvaghoṣaḥ aśvaghoṣau aśvaghoṣāḥ
Vocativeaśvaghoṣa aśvaghoṣau aśvaghoṣāḥ
Accusativeaśvaghoṣam aśvaghoṣau aśvaghoṣān
Instrumentalaśvaghoṣeṇa aśvaghoṣābhyām aśvaghoṣaiḥ aśvaghoṣebhiḥ
Dativeaśvaghoṣāya aśvaghoṣābhyām aśvaghoṣebhyaḥ
Ablativeaśvaghoṣāt aśvaghoṣābhyām aśvaghoṣebhyaḥ
Genitiveaśvaghoṣasya aśvaghoṣayoḥ aśvaghoṣāṇām
Locativeaśvaghoṣe aśvaghoṣayoḥ aśvaghoṣeṣu

Compound aśvaghoṣa -

Adverb -aśvaghoṣam -aśvaghoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria