Declension table of ?aśvaghāma

Deva

MasculineSingularDualPlural
Nominativeaśvaghāmaḥ aśvaghāmau aśvaghāmāḥ
Vocativeaśvaghāma aśvaghāmau aśvaghāmāḥ
Accusativeaśvaghāmam aśvaghāmau aśvaghāmān
Instrumentalaśvaghāmena aśvaghāmābhyām aśvaghāmaiḥ aśvaghāmebhiḥ
Dativeaśvaghāmāya aśvaghāmābhyām aśvaghāmebhyaḥ
Ablativeaśvaghāmāt aśvaghāmābhyām aśvaghāmebhyaḥ
Genitiveaśvaghāmasya aśvaghāmayoḥ aśvaghāmānām
Locativeaśvaghāme aśvaghāmayoḥ aśvaghāmeṣu

Compound aśvaghāma -

Adverb -aśvaghāmam -aśvaghāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria