Declension table of ?aśvagati

Deva

FeminineSingularDualPlural
Nominativeaśvagatiḥ aśvagatī aśvagatayaḥ
Vocativeaśvagate aśvagatī aśvagatayaḥ
Accusativeaśvagatim aśvagatī aśvagatīḥ
Instrumentalaśvagatyā aśvagatibhyām aśvagatibhiḥ
Dativeaśvagatyai aśvagataye aśvagatibhyām aśvagatibhyaḥ
Ablativeaśvagatyāḥ aśvagateḥ aśvagatibhyām aśvagatibhyaḥ
Genitiveaśvagatyāḥ aśvagateḥ aśvagatyoḥ aśvagatīnām
Locativeaśvagatyām aśvagatau aśvagatyoḥ aśvagatiṣu

Compound aśvagati -

Adverb -aśvagati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria