Declension table of aśvagandhā

Deva

FeminineSingularDualPlural
Nominativeaśvagandhā aśvagandhe aśvagandhāḥ
Vocativeaśvagandhe aśvagandhe aśvagandhāḥ
Accusativeaśvagandhām aśvagandhe aśvagandhāḥ
Instrumentalaśvagandhayā aśvagandhābhyām aśvagandhābhiḥ
Dativeaśvagandhāyai aśvagandhābhyām aśvagandhābhyaḥ
Ablativeaśvagandhāyāḥ aśvagandhābhyām aśvagandhābhyaḥ
Genitiveaśvagandhāyāḥ aśvagandhayoḥ aśvagandhānām
Locativeaśvagandhāyām aśvagandhayoḥ aśvagandhāsu

Adverb -aśvagandham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria