Declension table of ?aśvadvādaśā

Deva

FeminineSingularDualPlural
Nominativeaśvadvādaśā aśvadvādaśe aśvadvādaśāḥ
Vocativeaśvadvādaśe aśvadvādaśe aśvadvādaśāḥ
Accusativeaśvadvādaśām aśvadvādaśe aśvadvādaśāḥ
Instrumentalaśvadvādaśayā aśvadvādaśābhyām aśvadvādaśābhiḥ
Dativeaśvadvādaśāyai aśvadvādaśābhyām aśvadvādaśābhyaḥ
Ablativeaśvadvādaśāyāḥ aśvadvādaśābhyām aśvadvādaśābhyaḥ
Genitiveaśvadvādaśāyāḥ aśvadvādaśayoḥ aśvadvādaśānām
Locativeaśvadvādaśāyām aśvadvādaśayoḥ aśvadvādaśāsu

Adverb -aśvadvādaśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria