Declension table of ?aśvadvādaśa

Deva

MasculineSingularDualPlural
Nominativeaśvadvādaśaḥ aśvadvādaśau aśvadvādaśāḥ
Vocativeaśvadvādaśa aśvadvādaśau aśvadvādaśāḥ
Accusativeaśvadvādaśam aśvadvādaśau aśvadvādaśān
Instrumentalaśvadvādaśena aśvadvādaśābhyām aśvadvādaśaiḥ aśvadvādaśebhiḥ
Dativeaśvadvādaśāya aśvadvādaśābhyām aśvadvādaśebhyaḥ
Ablativeaśvadvādaśāt aśvadvādaśābhyām aśvadvādaśebhyaḥ
Genitiveaśvadvādaśasya aśvadvādaśayoḥ aśvadvādaśānām
Locativeaśvadvādaśe aśvadvādaśayoḥ aśvadvādaśeṣu

Compound aśvadvādaśa -

Adverb -aśvadvādaśam -aśvadvādaśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria