Declension table of ?aśvadūta

Deva

MasculineSingularDualPlural
Nominativeaśvadūtaḥ aśvadūtau aśvadūtāḥ
Vocativeaśvadūta aśvadūtau aśvadūtāḥ
Accusativeaśvadūtam aśvadūtau aśvadūtān
Instrumentalaśvadūtena aśvadūtābhyām aśvadūtaiḥ aśvadūtebhiḥ
Dativeaśvadūtāya aśvadūtābhyām aśvadūtebhyaḥ
Ablativeaśvadūtāt aśvadūtābhyām aśvadūtebhyaḥ
Genitiveaśvadūtasya aśvadūtayoḥ aśvadūtānām
Locativeaśvadūte aśvadūtayoḥ aśvadūteṣu

Compound aśvadūta -

Adverb -aśvadūtam -aśvadūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria