Declension table of ?aśvadhāṭī

Deva

FeminineSingularDualPlural
Nominativeaśvadhāṭī aśvadhāṭyau aśvadhāṭyaḥ
Vocativeaśvadhāṭi aśvadhāṭyau aśvadhāṭyaḥ
Accusativeaśvadhāṭīm aśvadhāṭyau aśvadhāṭīḥ
Instrumentalaśvadhāṭyā aśvadhāṭībhyām aśvadhāṭībhiḥ
Dativeaśvadhāṭyai aśvadhāṭībhyām aśvadhāṭībhyaḥ
Ablativeaśvadhāṭyāḥ aśvadhāṭībhyām aśvadhāṭībhyaḥ
Genitiveaśvadhāṭyāḥ aśvadhāṭyoḥ aśvadhāṭīnām
Locativeaśvadhāṭyām aśvadhāṭyoḥ aśvadhāṭīṣu

Compound aśvadhāṭi - aśvadhāṭī -

Adverb -aśvadhāṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria