Declension table of ?aśvadeva

Deva

MasculineSingularDualPlural
Nominativeaśvadevaḥ aśvadevau aśvadevāḥ
Vocativeaśvadeva aśvadevau aśvadevāḥ
Accusativeaśvadevam aśvadevau aśvadevān
Instrumentalaśvadevena aśvadevābhyām aśvadevaiḥ aśvadevebhiḥ
Dativeaśvadevāya aśvadevābhyām aśvadevebhyaḥ
Ablativeaśvadevāt aśvadevābhyām aśvadevebhyaḥ
Genitiveaśvadevasya aśvadevayoḥ aśvadevānām
Locativeaśvadeve aśvadevayoḥ aśvadeveṣu

Compound aśvadeva -

Adverb -aśvadevam -aśvadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria