Declension table of ?aśvadāya

Deva

NeuterSingularDualPlural
Nominativeaśvadāyam aśvadāye aśvadāyāni
Vocativeaśvadāya aśvadāye aśvadāyāni
Accusativeaśvadāyam aśvadāye aśvadāyāni
Instrumentalaśvadāyena aśvadāyābhyām aśvadāyaiḥ
Dativeaśvadāyāya aśvadāyābhyām aśvadāyebhyaḥ
Ablativeaśvadāyāt aśvadāyābhyām aśvadāyebhyaḥ
Genitiveaśvadāyasya aśvadāyayoḥ aśvadāyānām
Locativeaśvadāye aśvadāyayoḥ aśvadāyeṣu

Compound aśvadāya -

Adverb -aśvadāyam -aśvadāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria