Declension table of ?aśvadāvanā

Deva

FeminineSingularDualPlural
Nominativeaśvadāvanā aśvadāvane aśvadāvanāḥ
Vocativeaśvadāvane aśvadāvane aśvadāvanāḥ
Accusativeaśvadāvanām aśvadāvane aśvadāvanāḥ
Instrumentalaśvadāvanayā aśvadāvanābhyām aśvadāvanābhiḥ
Dativeaśvadāvanāyai aśvadāvanābhyām aśvadāvanābhyaḥ
Ablativeaśvadāvanāyāḥ aśvadāvanābhyām aśvadāvanābhyaḥ
Genitiveaśvadāvanāyāḥ aśvadāvanayoḥ aśvadāvanānām
Locativeaśvadāvanāyām aśvadāvanayoḥ aśvadāvanāsu

Adverb -aśvadāvanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria