Declension table of ?aśvadāvan

Deva

NeuterSingularDualPlural
Nominativeaśvadāva aśvadāvnī aśvadāvanī aśvadāvāni
Vocativeaśvadāvan aśvadāva aśvadāvnī aśvadāvanī aśvadāvāni
Accusativeaśvadāva aśvadāvnī aśvadāvanī aśvadāvāni
Instrumentalaśvadāvnā aśvadāvabhyām aśvadāvabhiḥ
Dativeaśvadāvne aśvadāvabhyām aśvadāvabhyaḥ
Ablativeaśvadāvnaḥ aśvadāvabhyām aśvadāvabhyaḥ
Genitiveaśvadāvnaḥ aśvadāvnoḥ aśvadāvnām
Locativeaśvadāvni aśvadāvani aśvadāvnoḥ aśvadāvasu

Compound aśvadāva -

Adverb -aśvadāva -aśvadāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria